Pañcarakṣādevīstotrāṇi

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चरक्षादेवीस्तोत्राणि

pañcarakṣādevīstotrāṇi

1 mahāpratisarāstotram

om namaḥ śrīmahāpratisarāyai


tathāgatādyāstathatāṃ tattvamāpurmahattaram |

dhāraṇīdhāraṇādyasyāḥ pratisarāṃ namāmi tām || 1 ||



raṇe śakro'jayaddaityān dhāraṇīdhvajadhṛg bahūn |

saṃgrāmajayadāṃ bhīmāṃ pratisarāṃ namāmi tām || 2 ||



yatprabhāvād brahmadatto'labhad rājyamakaṇṭakam |

sārvabhaumapradāṃ devīṃ pratisarāṃ namāmi tām || 3 ||



bahvaparādho'pi yadbhakto rājyādhikāramāptavān |

śastrādibhītisaṃhatrīṃ pratisarāṃ namāmi tām || 4 ||



ratnānyavāpurvaṇijo yāṃ smṛtvodadhinirgatāḥ |

sarvabādhāpraśamanīṃ pratisarāṃ namāmi tām || 5 ||



śrīmahāpratisarārakṣādevīstotraṃ samāptam |



2 mahāmantrānusāriṇīstotram



om namaḥ śrīmahāmantrānusāriṇyai



buddhādhiṣṭhānato buddhābhayadāṃ bhayanāśinīm |

bhavāmbudhinimagnānāṃ namo mantrānusāriṇīm || 1 ||



yanmantroccāraṇādeva ṣaḍītayaḥ sudāruṇāḥ |

nāśaṃ prayānti varadāṃ namo mantrāmusāriṇīm || 2 ||



mantrānusāriṇo lokān nānye mantrādayo grahāḥ |

pīḍayanti priyāṃścāpi namo mantrānusāriṇīm || 3 ||



buddho'bhyabhāṣad gāthāstā yanmantrakathanāntaram |

yābhiḥ sarvatra svasti syānnamo mantrānusāriṇīm || 4 ||



kalau buddhavihīne'smin lokānāṃ hitamācaret |

pāpotpātapraśamanīṃ namo mantrānusāriṇīm || 5 ||



śrīmahāmantrānusāriṇīstotraṃ samāptam |



3 mahāmāyūrīstotram



om namaḥ śrīmahāmāyūrīryai



duṣṭaṃ kṛṣṇabhujaṅgaṃ ca naraḥ svāntikaṃ pālayet |

yasyā mantrānubhāvena māyūrīṃ praṇamāmi tām || 1 ||



brahmādayo lokapālā yaddhāraṇyā samāpnuvan |

svāni svānyadhikārāṇi māyūrīṃ praṇamāmi tām || 2 ||



svarṇāvabhāsaṃ śikhinaṃ nālabhajjapinaṃ kudhīḥ |

amoghenāpi pāśena māyūrīṃ praṇamāmi tām || 3 ||



yanmantrajapato jīvāḥ prājīvañchuṣkapādapāḥ |

mṛtasaṃjīvinīṃ devīṃ māyūrīṃ praṇamāmi tām || 4 ||



yanmantrisaṅgāt pavano mahopadravaśāntikṛt |

buddhānāṃ bodhidāṃ nityaṃ māyūrīṃ praṇamāmi tām || 5 ||



śrīmahāmāyūrīrakṣādevīstotraṃ samāptam |



4 mahāśītavatīrakṣādevīstotram



om namo mahāśītavatyai



yaddhāraṇīmanujapan rāhulo bhadramāptavān |

viheṭhito grahaiḥ sarvaiḥ śītavatīṃ namāmyaham || 1 ||



pāpatāpe śītakarīṃ śītalādyupasargataḥ |

śītoṣṇaduḥkhaśamanīṃ śītavatīṃ namāmyaham || 2 ||



mantragranthitasūtrāṇāṃ dhāraṇāllakṣayojanam |

pathikānāṃ pālayitrīṃ śītavatīṃ namāmyaham || 3 ||



śmaśānasthena muninā yā samuccāritā purā |

grahopadravaśāntyarthaṃ śītavatīṃ namāmyaham || 4 ||



grahābhibhūtavātānāṃ granthipadavidhāriṇām |

grahabhītipraśamanīṃ śītavatīṃ namāmyaham || 5 ||



śrī mahāśītavatīrakṣādevīstotraṃ samāptam |



5 mahāsāhasrapramardinīstotram



om namaḥ śrīmahāsāhasrapramardinye



mahāsāhasrike loke sāhasrahitakāriṇām |

sahasrasattvajananīṃ naumi sāhasramardinīm || 1 ||



sopadravāyāṃ vaiśālyāṃ mahotsavo yataḥ sadā |

mahopasargaśamanīṃ naumi sāhasramardinīm || 2 ||



yakṣarākṣasabhūtānāṃ damanīṃ duṣṭacetasām |

duritopadravahatāṃ naumi sāhasramardinīm || 3 ||



yaddhāraṇīpaṭhanato rakṣitaḥ śākyakeśarī |

viṣato viṣadigdhāṃ tāṃ naumi sāhasramardinīm || 4 ||



madhumiśritabhaiṣajyaṃ sarvaroganivāraṇam |

mṛtasañjīvanaṃ loke naumi sāhasramardinīm || 5 ||



śrīmahāsāhasramardinīrakṣādevīstotraṃ samāptam |